E 2180-26 Gītagovinda
Manuscript culture infobox
Filmed in: E 2180/26
Title: Gītagovinda
Dimensions: 24.4 x 10.8 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.:
Remarks:
Reel No. E 2180-26
Title Gītagovinda
Author Jayadeva
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.4 x 10.8 cm
Folios 21
Lines per Folio 10
Foliation figures on the verso, in the upper left-hand margin under the abbreviation gī. go. and in the lower right-hand margin under the word rāma
Accession No. 1/1592
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ |
meghair meduram aṃbaraṃ vanabhuvaḥ śyāma(!) tamāladrumair
naktaṃ bhīrur ayaṃ tvam eva tad imaṃ rādhe gṛhaṃ prāpaya
itthaṃ nandanideśā(!)taś calitayoḥ pratyadhvakuṃjadrumaṃ
rādhāmādhavayor jayanti yamunākūle rahaḥkelayaḥ 1
(fol. 1v1–3)
«Sub-colophons»
iti śrīgītagovinde mahākāvye kṛṣṇava(!)ritre jayadevakṛtau sāmodadāmodaro nāma prathamaḥ sargaḥ (fol. 4v9)
iti śrīgītagovinde akleśakeśavo nāma dvitīyaḥ sargaḥ (fol. 6r10)
iti śrīgītagovinde mugdhamadhusūdano nāma tṛtīyaḥ sargaḥ (fol. 7v2)
iti śrīgītagovinde snigdhamādhavo nāma caturthaḥ sargaḥ (fol. 9r4)
iti śrīgītagovinde mahākāvye śrījayadevakṛte abhisārikāvarṇane sākāṃkṣapuṇḍarīkākṣa nāma paṃcamaḥ sargaḥ (fol. 10v7)
End
yad gāṃdharvakalāsu kauśalam anudhyānaṃ ca yad vaiśṇavaṃ
yac chṛgāra(!)vivekatatvaracanākāvyeṣu līlāyitam
tat sarvaṃ jayadevapaṃḍitakaveḥ kṛṣṇaikatānātmanaḥ
sānandā(!) pariśodhayaṃtu sudhiyaḥ śrīgītagivindataḥ 4
śrībhojadevaprabhavasya rāmādevīsataśrījayadevakasya
purāśarādipriyagandharvvakaṃthe śrīgītagovindakavitvam asu(!) 5
(fol. 21v5–9)
Colophon
iti śrīgītagovinde mahākāvye jayadevakṛtau subham (fol. 21v9)
Microfilm Details
Reel No. E 2180/26
Date of Filming
Exposures 25
Used Copy Berlin
Type of Film negative
Catalogued by AN
Date 24-06-2009