E 2180-26 Gītagovinda

Manuscript culture infobox

Filmed in: E 2180/26
Title: Gītagovinda
Dimensions: 24.4 x 10.8 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.:
Remarks:


Reel No. E 2180-26

Title Gītagovinda

Author Jayadeva

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.4 x 10.8 cm

Folios 21

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation gī. go. and in the lower right-hand margin under the word rāma

Accession No. 1/1592

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ |

meghair meduram aṃbaraṃ vanabhuvaḥ śyāma(!) tamāladrumair

naktaṃ bhīrur ayaṃ tvam eva tad imaṃ rādhe gṛhaṃ prāpaya

itthaṃ nandanideśā(!)taś calitayoḥ pratyadhvakuṃjadrumaṃ

rādhāmādhavayor jayanti yamunākūle rahaḥkelayaḥ 1

(fol. 1v1–3)


«Sub-colophons»

iti śrīgītagovinde mahākāvye kṛṣṇava(!)ritre jayadevakṛtau sāmodadāmodaro nāma prathamaḥ sargaḥ (fol. 4v9)

iti śrīgītagovinde akleśakeśavo nāma dvitīyaḥ sargaḥ (fol. 6r10)

iti śrīgītagovinde mugdhamadhusūdano nāma tṛtīyaḥ sargaḥ (fol. 7v2)

iti śrīgītagovinde snigdhamādhavo nāma caturthaḥ sargaḥ (fol. 9r4)

iti śrīgītagovinde mahākāvye śrījayadevakṛte abhisārikāvarṇane sākāṃkṣapuṇḍarīkākṣa nāma paṃcamaḥ sargaḥ (fol. 10v7)


End

yad gāṃdharvakalāsu kauśalam anudhyānaṃ ca yad vaiśṇavaṃ

yac chṛgāra(!)vivekatatvaracanākāvyeṣu līlāyitam

tat sarvaṃ jayadevapaṃḍitakaveḥ kṛṣṇaikatānātmanaḥ

sānandā(!) pariśodhayaṃtu sudhiyaḥ śrīgītagivindataḥ 4

śrībhojadevaprabhavasya rāmādevīsataśrījayadevakasya

purāśarādipriyagandharvvakaṃthe śrīgītagovindakavitvam asu(!) 5

(fol. 21v5–9)


Colophon

iti śrīgītagovinde mahākāvye jayadevakṛtau subham (fol. 21v9)


Microfilm Details

Reel No. E 2180/26

Date of Filming

Exposures 25

Used Copy Berlin

Type of Film negative

Catalogued by AN

Date 24-06-2009